कृदन्तरूपाणि - दुर् + कुन्थ् + तृच् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुष्कुन्थितृ (पुं)
दुष्कुन्थिता
दुष्कुन्थित्री (स्त्री)
दुष्कुन्थित्री
दुष्कुन्थितृ (नपुं)
दुष्कुन्थितृ