कृदन्तरूपाणि - दुर् + कुन्थ् + ण्वुल् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुष्कुन्थक (पुं)
दुष्कुन्थकः
दुष्कुन्थिका (स्त्री)
दुष्कुन्थिका
दुष्कुन्थक (नपुं)
दुष्कुन्थकम्