कृदन्तरूपाणि - दुर् + कुन्थ् + ण्यत् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुष्कुन्थ्य (पुं)
दुष्कुन्थ्यः
दुष्कुन्थ्या (स्त्री)
दुष्कुन्थ्या
दुष्कुन्थ्य (नपुं)
दुष्कुन्थ्यम्