कृदन्तरूपाणि - दुर् + कञ्च् + क्तवतुँ - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुष्कञ्चितवत् (पुं)
दुष्कञ्चितवान्
दुष्कञ्चितवती (स्त्री)
दुष्कञ्चितवती
दुष्कञ्चितवत् (नपुं)
दुष्कञ्चितवत् / दुष्कञ्चितवद्