संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः + क्त (स्त्री) = दुष्कञ्चिता
दुर् + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः + ण्यत् (स्त्री) = दुष्कञ्चकम्
दुर् + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः + घञ् = दुष्कञ्चमाना
दुर् + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः + तुमुँन् = दुष्कञ्चितुम्
दुर् + कञ्च् - कचिँ दीप्तिबन्धनयोः भ्वादिः + शानच् (पुं) = दुष्कञ्चकम्