कृदन्तरूपाणि - दुर् + अन्त् + णिच् - अतिँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरन्तनम्
अनीयर्
दुरन्तनीयः - दुरन्तनीया
ण्वुल्
दुरन्तकः - दुरन्तिका
तुमुँन्
दुरन्तयितुम्
तव्य
दुरन्तयितव्यः - दुरन्तयितव्या
तृच्
दुरन्तयिता - दुरन्तयित्री
ल्यप्
दुरन्त्य
क्तवतुँ
दुरन्तितवान् - दुरन्तितवती
क्त
दुरन्तितः - दुरन्तिता
शतृँ
दुरन्तयन् - दुरन्तयन्ती
शानच्
दुरन्तयमानः - दुरन्तयमाना
यत्
दुरन्त्यः - दुरन्त्या
अच्
दुरन्तः - दुरन्ता
युच्
दुरन्तना


सनादि प्रत्ययाः

उपसर्गाः