कृदन्तरूपाणि - दाश् + णिच्+सन् - दाशँ हिंसायाम् - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदाशयिषणम्
अनीयर्
दिदाशयिषणीयः - दिदाशयिषणीया
ण्वुल्
दिदाशयिषकः - दिदाशयिषिका
तुमुँन्
दिदाशयिषितुम्
तव्य
दिदाशयिषितव्यः - दिदाशयिषितव्या
तृच्
दिदाशयिषिता - दिदाशयिषित्री
क्त्वा
दिदाशयिषित्वा
क्तवतुँ
दिदाशयिषितवान् - दिदाशयिषितवती
क्त
दिदाशयिषितः - दिदाशयिषिता
शतृँ
दिदाशयिषन् - दिदाशयिषन्ती
शानच्
दिदाशयिषमाणः - दिदाशयिषमाणा
यत्
दिदाशयिष्यः - दिदाशयिष्या
अच्
दिदाशयिषः - दिदाशयिषा
घञ्
दिदाशयिषः
दिदाशयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः