कृदन्तरूपाणि - तूण् + सन् - तूणँ पूरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुतूणयिषणम्
अनीयर्
तुतूणयिषणीयः - तुतूणयिषणीया
ण्वुल्
तुतूणयिषकः - तुतूणयिषिका
तुमुँन्
तुतूणयिषितुम्
तव्य
तुतूणयिषितव्यः - तुतूणयिषितव्या
तृच्
तुतूणयिषिता - तुतूणयिषित्री
क्त्वा
तुतूणयिषित्वा
क्तवतुँ
तुतूणयिषितवान् - तुतूणयिषितवती
क्त
तुतूणयिषितः - तुतूणयिषिता
शानच्
तुतूणयिषमाणः - तुतूणयिषमाणा
यत्
तुतूणयिष्यः - तुतूणयिष्या
अच्
तुतूणयिषः - तुतूणयिषा
घञ्
तुतूणयिषः
तुतूणयिषा


सनादि प्रत्ययाः

उपसर्गाः