कृदन्तरूपाणि - तूड् + णिच् - तूडृँ तोडने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तूडनम्
अनीयर्
तूडनीयः - तूडनीया
ण्वुल्
तूडकः - तूडिका
तुमुँन्
तूडयितुम्
तव्य
तूडयितव्यः - तूडयितव्या
तृच्
तूडयिता - तूडयित्री
क्त्वा
तूडयित्वा
क्तवतुँ
तूडितवान् - तूडितवती
क्त
तूडितः - तूडिता
शतृँ
तूडयन् - तूडयन्ती
शानच्
तूडयमानः - तूडयमाना
यत्
तूड्यः - तूड्या
अच्
तूडः - तूडा
युच्
तूडना


सनादि प्रत्ययाः

उपसर्गाः