कृदन्तरूपाणि - तुफ् + सन् - तुफँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुतुफिषणम् / तुतोफिषणम्
अनीयर्
तुतुफिषणीयः / तुतोफिषणीयः - तुतुफिषणीया / तुतोफिषणीया
ण्वुल्
तुतुफिषकः / तुतोफिषकः - तुतुफिषिका / तुतोफिषिका
तुमुँन्
तुतुफिषितुम् / तुतोफिषितुम्
तव्य
तुतुफिषितव्यः / तुतोफिषितव्यः - तुतुफिषितव्या / तुतोफिषितव्या
तृच्
तुतुफिषिता / तुतोफिषिता - तुतुफिषित्री / तुतोफिषित्री
क्त्वा
तुतुफिषित्वा / तुतोफिषित्वा
क्तवतुँ
तुतुफिषितवान् / तुतोफिषितवान् - तुतुफिषितवती / तुतोफिषितवती
क्त
तुतुफिषितः / तुतोफिषितः - तुतुफिषिता / तुतोफिषिता
शतृँ
तुतुफिषन् / तुतोफिषन् - तुतुफिषन्ती / तुतोफिषन्ती
यत्
तुतुफिष्यः / तुतोफिष्यः - तुतुफिष्या / तुतोफिष्या
अच्
तुतुफिषः / तुतोफिषः - तुतुफिषा - तुतोफिषा
घञ्
तुतुफिषः / तुतोफिषः
तुतुफिषा / तुतोफिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः