कृदन्तरूपाणि - तुण् + णिच्+सन् - तुणँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुतोणयिषणम्
अनीयर्
तुतोणयिषणीयः - तुतोणयिषणीया
ण्वुल्
तुतोणयिषकः - तुतोणयिषिका
तुमुँन्
तुतोणयिषितुम्
तव्य
तुतोणयिषितव्यः - तुतोणयिषितव्या
तृच्
तुतोणयिषिता - तुतोणयिषित्री
क्त्वा
तुतोणयिषित्वा
क्तवतुँ
तुतोणयिषितवान् - तुतोणयिषितवती
क्त
तुतोणयिषितः - तुतोणयिषिता
शतृँ
तुतोणयिषन् - तुतोणयिषन्ती
शानच्
तुतोणयिषमाणः - तुतोणयिषमाणा
यत्
तुतोणयिष्यः - तुतोणयिष्या
अच्
तुतोणयिषः - तुतोणयिषा
घञ्
तुतोणयिषः
तुतोणयिषा


सनादि प्रत्ययाः

उपसर्गाः