कृदन्तरूपाणि - ताय् + णिच्+सन् - तायृँ सन्तानपालनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तिताययिषणम्
अनीयर्
तिताययिषणीयः - तिताययिषणीया
ण्वुल्
तिताययिषकः - तिताययिषिका
तुमुँन्
तिताययिषितुम्
तव्य
तिताययिषितव्यः - तिताययिषितव्या
तृच्
तिताययिषिता - तिताययिषित्री
क्त्वा
तिताययिषित्वा
क्तवतुँ
तिताययिषितवान् - तिताययिषितवती
क्त
तिताययिषितः - तिताययिषिता
शतृँ
तिताययिषन् - तिताययिषन्ती
शानच्
तिताययिषमाणः - तिताययिषमाणा
यत्
तिताययिष्यः - तिताययिष्या
अच्
तिताययिषः - तिताययिषा
घञ्
तिताययिषः
तिताययिषा


सनादि प्रत्ययाः

उपसर्गाः