कृदन्तरूपाणि - डिप् + सन् - डिपँ क्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
डिडिपिषणम् / डिडेपिषणम्
अनीयर्
डिडिपिषणीयः / डिडेपिषणीयः - डिडिपिषणीया / डिडेपिषणीया
ण्वुल्
डिडिपिषकः / डिडेपिषकः - डिडिपिषिका / डिडेपिषिका
तुमुँन्
डिडिपिषितुम् / डिडेपिषितुम्
तव्य
डिडिपिषितव्यः / डिडेपिषितव्यः - डिडिपिषितव्या / डिडेपिषितव्या
तृच्
डिडिपिषिता / डिडेपिषिता - डिडिपिषित्री / डिडेपिषित्री
क्त्वा
डिडिपिषित्वा / डिडेपिषित्वा
क्तवतुँ
डिडिपिषितवान् / डिडेपिषितवान् - डिडिपिषितवती / डिडेपिषितवती
क्त
डिडिपिषितः / डिडेपिषितः - डिडिपिषिता / डिडेपिषिता
शतृँ
डिडिपिषन् / डिडेपिषन् - डिडिपिषन्ती / डिडेपिषन्ती
यत्
डिडिपिष्यः / डिडेपिष्यः - डिडिपिष्या / डिडेपिष्या
अच्
डिडिपिषः / डिडेपिषः - डिडिपिषा - डिडेपिषा
घञ्
डिडिपिषः / डिडेपिषः
डिडिपिषा / डिडेपिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः