कृदन्तरूपाणि - झष् + णिच्+सन् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिझाषयिषणम्
अनीयर्
जिझाषयिषणीयः - जिझाषयिषणीया
ण्वुल्
जिझाषयिषकः - जिझाषयिषिका
तुमुँन्
जिझाषयिषितुम्
तव्य
जिझाषयिषितव्यः - जिझाषयिषितव्या
तृच्
जिझाषयिषिता - जिझाषयिषित्री
क्त्वा
जिझाषयिषित्वा
क्तवतुँ
जिझाषयिषितवान् - जिझाषयिषितवती
क्त
जिझाषयिषितः - जिझाषयिषिता
शतृँ
जिझाषयिषन् - जिझाषयिषन्ती
शानच्
जिझाषयिषमाणः - जिझाषयिषमाणा
यत्
जिझाषयिष्यः - जिझाषयिष्या
अच्
जिझाषयिषः - जिझाषयिषा
घञ्
जिझाषयिषः
जिझाषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः