कृदन्तरूपाणि - जॄ + यङ्लुक् - जॄ वयोहानौ मित् १९३८ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जाजरणम्
अनीयर्
जाजरणीयः - जाजरणीया
ण्वुल्
जाजारकः - जाजारिका
तुमुँन्
जाजरीतुम् / जाजरितुम्
तव्य
जाजरीतव्यः / जाजरितव्यः - जाजरीतव्या / जाजरितव्या
तृच्
जाजरीता / जाजरिता - जाजरीत्री / जाजरित्री
क्त्वा
जाजरीत्वा / जाजरित्वा
क्तवतुँ
जाजिरीतवान् / जाजिरितवान् - जाजिरीतवती / जाजिरितवती
क्त
जाजिरीतः / जाजिरितः - जाजिरीता / जाजिरिता
शतृँ
जाजिरन् - जाजिरती
ण्यत्
जाजार्यः - जाजार्या
अच्
जाजिरः - जाजिरा
अप्
जाजरः
जाजरा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः