कृदन्तरूपाणि - जुत् + णिच् + क्तवतुँ - जुतृँ भासणे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
जोतितवत् (पुं)
जोतितवान्
जोतितवती (स्त्री)
जोतितवती
जोतितवत् (नपुं)
जोतितवत् / जोतितवद्