संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जुत् + णिच् - जुतृँ भासणे भ्वादिः + युच् = जोतना
जुत् + णिच् - जुतृँ भासणे भ्वादिः + क्तवतुँ (स्त्री) = जोतनम्
जुत् + णिच् - जुतृँ भासणे भ्वादिः + तृच् (पुं) = जोतयिता
जुत् + णिच् - जुतृँ भासणे भ्वादिः + क्त (नपुं) = जोतितम्
जुत् + णिच् - जुतृँ भासणे भ्वादिः + तव्य (स्त्री) = जोतयितव्या