कृदन्तरूपाणि - चूर्ण् + णिच्+सन् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुचूर्णयिषणम्
अनीयर्
चुचूर्णयिषणीयः - चुचूर्णयिषणीया
ण्वुल्
चुचूर्णयिषकः - चुचूर्णयिषिका
तुमुँन्
चुचूर्णयिषितुम्
तव्य
चुचूर्णयिषितव्यः - चुचूर्णयिषितव्या
तृच्
चुचूर्णयिषिता - चुचूर्णयिषित्री
क्त्वा
चुचूर्णयिषित्वा
क्तवतुँ
चुचूर्णयिषितवान् - चुचूर्णयिषितवती
क्त
चुचूर्णयिषितः - चुचूर्णयिषिता
शतृँ
चुचूर्णयिषन् - चुचूर्णयिषन्ती
शानच्
चुचूर्णयिषमाणः - चुचूर्णयिषमाणा
यत्
चुचूर्णयिष्यः - चुचूर्णयिष्या
अच्
चुचूर्णयिषः - चुचूर्णयिषा
घञ्
चुचूर्णयिषः
चुचूर्णयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः