कृदन्तरूपाणि - चुट् + सन् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुचुटिषणम्
अनीयर्
चुचुटिषणीयः - चुचुटिषणीया
ण्वुल्
चुचुटिषकः - चुचुटिषिका
तुमुँन्
चुचुटिषितुम्
तव्य
चुचुटिषितव्यः - चुचुटिषितव्या
तृच्
चुचुटिषिता - चुचुटिषित्री
क्त्वा
चुचुटिषित्वा
क्तवतुँ
चुचुटिषितवान् - चुचुटिषितवती
क्त
चुचुटिषितः - चुचुटिषिता
शतृँ
चुचुटिषन् - चुचुटिषन्ती
यत्
चुचुटिष्यः - चुचुटिष्या
अच्
चुचुटिषः - चुचुटिषा
घञ्
चुचुटिषः
चुचुटिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः