कृदन्तरूपाणि - घघ् + णिच् - घघँ हसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घाघनम्
अनीयर्
घाघनीयः - घाघनीया
ण्वुल्
घाघकः - घाघिका
तुमुँन्
घाघयितुम्
तव्य
घाघयितव्यः - घाघयितव्या
तृच्
घाघयिता - घाघयित्री
क्त्वा
घाघयित्वा
क्तवतुँ
घाघितवान् - घाघितवती
क्त
घाघितः - घाघिता
शतृँ
घाघयन् - घाघयन्ती
शानच्
घाघयमानः - घाघयमाना
यत्
घाघ्यः - घाघ्या
अच्
घाघः - घाघा
युच्
घाघना


सनादि प्रत्ययाः

उपसर्गाः