कृदन्तरूपाणि - गृह् + सन् - गृहूँ ग्रहणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिगर्हिषणम् / जिघृक्षणम्
अनीयर्
जिगर्हिषणीयः / जिघृक्षणीयः - जिगर्हिषणीया / जिघृक्षणीया
ण्वुल्
जिगर्हिषकः / जिघृक्षकः - जिगर्हिषिका / जिघृक्षिका
तुमुँन्
जिगर्हिषितुम् / जिघृक्षितुम्
तव्य
जिगर्हिषितव्यः / जिघृक्षितव्यः - जिगर्हिषितव्या / जिघृक्षितव्या
तृच्
जिगर्हिषिता / जिघृक्षिता - जिगर्हिषित्री / जिघृक्षित्री
क्त्वा
जिगर्हिषित्वा / जिघृक्षित्वा
क्तवतुँ
जिगर्हिषितवान् / जिघृक्षितवान् - जिगर्हिषितवती / जिघृक्षितवती
क्त
जिगर्हिषितः / जिघृक्षितः - जिगर्हिषिता / जिघृक्षिता
शानच्
जिगर्हिषमाणः / जिघृक्षमाणः - जिगर्हिषमाणा / जिघृक्षमाणा
यत्
जिगर्हिष्यः / जिघृक्ष्यः - जिगर्हिष्या / जिघृक्ष्या
अच्
जिगर्हिषः / जिघृक्षः - जिगर्हिषा - जिघृक्षा
घञ्
जिगर्हिषः / जिघृक्षः
जिगर्हिषा / जिघृक्षा


सनादि प्रत्ययाः

उपसर्गाः