कृदन्तरूपाणि - गुञ्ज् + णिच्+सन् - गुजिँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगुञ्जयिषणम्
अनीयर्
जुगुञ्जयिषणीयः - जुगुञ्जयिषणीया
ण्वुल्
जुगुञ्जयिषकः - जुगुञ्जयिषिका
तुमुँन्
जुगुञ्जयिषितुम्
तव्य
जुगुञ्जयिषितव्यः - जुगुञ्जयिषितव्या
तृच्
जुगुञ्जयिषिता - जुगुञ्जयिषित्री
क्त्वा
जुगुञ्जयिषित्वा
क्तवतुँ
जुगुञ्जयिषितवान् - जुगुञ्जयिषितवती
क्त
जुगुञ्जयिषितः - जुगुञ्जयिषिता
शतृँ
जुगुञ्जयिषन् - जुगुञ्जयिषन्ती
शानच्
जुगुञ्जयिषमाणः - जुगुञ्जयिषमाणा
यत्
जुगुञ्जयिष्यः - जुगुञ्जयिष्या
अच्
जुगुञ्जयिषः - जुगुञ्जयिषा
घञ्
जुगुञ्जयिषः
जुगुञ्जयिषा


सनादि प्रत्ययाः

उपसर्गाः