कृदन्तरूपाणि - खव् + सन् - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिखविषणम्
अनीयर्
चिखविषणीयः - चिखविषणीया
ण्वुल्
चिखविषकः - चिखविषिका
तुमुँन्
चिखविषितुम्
तव्य
चिखविषितव्यः - चिखविषितव्या
तृच्
चिखविषिता - चिखविषित्री
क्त्वा
चिखविषित्वा
क्तवतुँ
चिखविषितवान् - चिखविषितवती
क्त
चिखविषितः - चिखविषिता
शतृँ
चिखविषन् - चिखविषन्ती
यत्
चिखविष्यः - चिखविष्या
अच्
चिखविषः - चिखविषा
घञ्
चिखविषः
चिखविषा


सनादि प्रत्ययाः

उपसर्गाः