कृदन्तरूपाणि - क्षि + शतृँ - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
क्षिण्वत् (पुं)
क्षिण्वन्
क्षिण्वती (स्त्री)
क्षिण्वती
क्षिण्वत् (नपुं)
क्षिण्वत् / क्षिण्वद्