संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः + ण्वुल् (नपुं) = क्षायकम्
क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः + क्त्वा = क्षयितव्या
क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः + ल्युट् = क्षयणम्
क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः + ल्युट् = क्षेयम्
क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः + ल्युट् = क्षयितुम्