कृदन्तरूपाणि - क्षिव् + सन् - क्षिवुँ निरसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षेविषणम् / चुक्ष्यूषणम्
अनीयर्
चिक्षेविषणीयः / चुक्ष्यूषणीयः - चिक्षेविषणीया / चुक्ष्यूषणीया
ण्वुल्
चिक्षेविषकः / चुक्ष्यूषकः - चिक्षेविषिका / चुक्ष्यूषिका
तुमुँन्
चिक्षेविषितुम् / चुक्ष्यूषितुम्
तव्य
चिक्षेविषितव्यः / चुक्ष्यूषितव्यः - चिक्षेविषितव्या / चुक्ष्यूषितव्या
तृच्
चिक्षेविषिता / चुक्ष्यूषिता - चिक्षेविषित्री / चुक्ष्यूषित्री
क्त्वा
चिक्षेविषित्वा / चुक्ष्यूषित्वा
क्तवतुँ
चिक्षेविषितवान् / चुक्ष्यूषितवान् - चिक्षेविषितवती / चुक्ष्यूषितवती
क्त
चिक्षेविषितः / चुक्ष्यूषितः - चिक्षेविषिता / चुक्ष्यूषिता
शतृँ
चिक्षेविषन् / चुक्ष्यूषन् - चिक्षेविषन्ती / चुक्ष्यूषन्ती
यत्
चिक्षेविष्यः / चुक्ष्यूष्यः - चिक्षेविष्या / चुक्ष्यूष्या
अच्
चिक्षेविषः / चुक्ष्यूषः - चिक्षेविषा - चुक्ष्यूषा
घञ्
चिक्षेविषः / चुक्ष्यूषः
चिक्षेविषा / चुक्ष्यूषा


सनादि प्रत्ययाः

उपसर्गाः