कृदन्तरूपाणि - क्षिण् + सन् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षिणिषणम् / चिक्षेणिषणम्
अनीयर्
चिक्षिणिषणीयः / चिक्षेणिषणीयः - चिक्षिणिषणीया / चिक्षेणिषणीया
ण्वुल्
चिक्षिणिषकः / चिक्षेणिषकः - चिक्षिणिषिका / चिक्षेणिषिका
तुमुँन्
चिक्षिणिषितुम् / चिक्षेणिषितुम्
तव्य
चिक्षिणिषितव्यः / चिक्षेणिषितव्यः - चिक्षिणिषितव्या / चिक्षेणिषितव्या
तृच्
चिक्षिणिषिता / चिक्षेणिषिता - चिक्षिणिषित्री / चिक्षेणिषित्री
क्त्वा
चिक्षिणिषित्वा / चिक्षेणिषित्वा
क्तवतुँ
चिक्षिणिषितवान् / चिक्षेणिषितवान् - चिक्षिणिषितवती / चिक्षेणिषितवती
क्त
चिक्षिणिषितः / चिक्षेणिषितः - चिक्षिणिषिता / चिक्षेणिषिता
शतृँ
चिक्षिणिषन् / चिक्षेणिषन् - चिक्षिणिषन्ती / चिक्षेणिषन्ती
शानच्
चिक्षिणिषमाणः / चिक्षेणिषमाणः - चिक्षिणिषमाणा / चिक्षेणिषमाणा
यत्
चिक्षिणिष्यः / चिक्षेणिष्यः - चिक्षिणिष्या / चिक्षेणिष्या
अच्
चिक्षिणिषः / चिक्षेणिषः - चिक्षिणिषा - चिक्षेणिषा
घञ्
चिक्षिणिषः / चिक्षेणिषः
चिक्षिणिषा / चिक्षेणिषा


सनादि प्रत्ययाः

उपसर्गाः