कृदन्तरूपाणि - कृप् + णिच्+सन् - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकल्पयिषणम्
अनीयर्
चिकल्पयिषणीयः - चिकल्पयिषणीया
ण्वुल्
चिकल्पयिषकः - चिकल्पयिषिका
तुमुँन्
चिकल्पयिषितुम्
तव्य
चिकल्पयिषितव्यः - चिकल्पयिषितव्या
तृच्
चिकल्पयिषिता - चिकल्पयिषित्री
क्त्वा
चिकल्पयिषित्वा
क्तवतुँ
चिकल्पयिषितवान् - चिकल्पयिषितवती
क्त
चिकल्पयिषितः - चिकल्पयिषिता
शतृँ
चिकल्पयिषन् - चिकल्पयिषन्ती
शानच्
चिकल्पयिषमाणः - चिकल्पयिषमाणा
यत्
चिकल्पयिष्यः - चिकल्पयिष्या
अच्
चिकल्पयिषः - चिकल्पयिषा
घञ्
चिकल्पयिषः
चिकल्पयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः