कृदन्तरूपाणि - कर्ण् + सन् - कर्णँ भेदने इति धात्वन्तरमित्यपरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकर्णयिषणम्
अनीयर्
चिकर्णयिषणीयः - चिकर्णयिषणीया
ण्वुल्
चिकर्णयिषकः - चिकर्णयिषिका
तुमुँन्
चिकर्णयिषितुम्
तव्य
चिकर्णयिषितव्यः - चिकर्णयिषितव्या
तृच्
चिकर्णयिषिता - चिकर्णयिषित्री
क्त्वा
चिकर्णयिषित्वा
क्तवतुँ
चिकर्णयिषितवान् - चिकर्णयिषितवती
क्त
चिकर्णयिषितः - चिकर्णयिषिता
शतृँ
चिकर्णयिषन् - चिकर्णयिषन्ती
शानच्
चिकर्णयिषमाणः - चिकर्णयिषमाणा
यत्
चिकर्णयिष्यः - चिकर्णयिष्या
अच्
चिकर्णयिषः - चिकर्णयिषा
घञ्
चिकर्णयिषः
चिकर्णयिषा


सनादि प्रत्ययाः

उपसर्गाः