कृदन्तरूपाणि - ऋध् + णिच्+सन् - ऋधुँ वृद्धौ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्दिधयिषणम्
अनीयर्
अर्दिधयिषणीयः - अर्दिधयिषणीया
ण्वुल्
अर्दिधयिषकः - अर्दिधयिषिका
तुमुँन्
अर्दिधयिषितुम्
तव्य
अर्दिधयिषितव्यः - अर्दिधयिषितव्या
तृच्
अर्दिधयिषिता - अर्दिधयिषित्री
क्त्वा
अर्दिधयिषित्वा
क्तवतुँ
अर्दिधयिषितवान् - अर्दिधयिषितवती
क्त
अर्दिधयिषितः - अर्दिधयिषिता
शतृँ
अर्दिधयिषन् - अर्दिधयिषन्ती
शानच्
अर्दिधयिषमाणः - अर्दिधयिषमाणा
यत्
अर्दिधयिष्यः - अर्दिधयिष्या
अच्
अर्दिधयिषः - अर्दिधयिषा
घञ्
अर्दिधयिषः
अर्दिधयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः