कृदन्तरूपाणि - उप + श्रङ्ग् + णिच्+सन् - श्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशिश्रङ्गयिषणम्
अनीयर्
उपशिश्रङ्गयिषणीयः - उपशिश्रङ्गयिषणीया
ण्वुल्
उपशिश्रङ्गयिषकः - उपशिश्रङ्गयिषिका
तुमुँन्
उपशिश्रङ्गयिषितुम्
तव्य
उपशिश्रङ्गयिषितव्यः - उपशिश्रङ्गयिषितव्या
तृच्
उपशिश्रङ्गयिषिता - उपशिश्रङ्गयिषित्री
ल्यप्
उपशिश्रङ्गयिष्य
क्तवतुँ
उपशिश्रङ्गयिषितवान् - उपशिश्रङ्गयिषितवती
क्त
उपशिश्रङ्गयिषितः - उपशिश्रङ्गयिषिता
शतृँ
उपशिश्रङ्गयिषन् - उपशिश्रङ्गयिषन्ती
शानच्
उपशिश्रङ्गयिषमाणः - उपशिश्रङ्गयिषमाणा
यत्
उपशिश्रङ्गयिष्यः - उपशिश्रङ्गयिष्या
अच्
उपशिश्रङ्गयिषः - उपशिश्रङ्गयिषा
घञ्
उपशिश्रङ्गयिषः
उपशिश्रङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः