कृदन्तरूपाणि - उप + वङ्क् + णिच्+सन् - वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपविवङ्कयिषणम्
अनीयर्
उपविवङ्कयिषणीयः - उपविवङ्कयिषणीया
ण्वुल्
उपविवङ्कयिषकः - उपविवङ्कयिषिका
तुमुँन्
उपविवङ्कयिषितुम्
तव्य
उपविवङ्कयिषितव्यः - उपविवङ्कयिषितव्या
तृच्
उपविवङ्कयिषिता - उपविवङ्कयिषित्री
ल्यप्
उपविवङ्कयिष्य
क्तवतुँ
उपविवङ्कयिषितवान् - उपविवङ्कयिषितवती
क्त
उपविवङ्कयिषितः - उपविवङ्कयिषिता
शतृँ
उपविवङ्कयिषन् - उपविवङ्कयिषन्ती
शानच्
उपविवङ्कयिषमाणः - उपविवङ्कयिषमाणा
यत्
उपविवङ्कयिष्यः - उपविवङ्कयिष्या
अच्
उपविवङ्कयिषः - उपविवङ्कयिषा
घञ्
उपविवङ्कयिषः
उपविवङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः