कृदन्तरूपाणि - उप + राख् + णिच्+सन् - राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपरिराखयिषणम्
अनीयर्
उपरिराखयिषणीयः - उपरिराखयिषणीया
ण्वुल्
उपरिराखयिषकः - उपरिराखयिषिका
तुमुँन्
उपरिराखयिषितुम्
तव्य
उपरिराखयिषितव्यः - उपरिराखयिषितव्या
तृच्
उपरिराखयिषिता - उपरिराखयिषित्री
ल्यप्
उपरिराखयिष्य
क्तवतुँ
उपरिराखयिषितवान् - उपरिराखयिषितवती
क्त
उपरिराखयिषितः - उपरिराखयिषिता
शतृँ
उपरिराखयिषन् - उपरिराखयिषन्ती
शानच्
उपरिराखयिषमाणः - उपरिराखयिषमाणा
यत्
उपरिराखयिष्यः - उपरिराखयिष्या
अच्
उपरिराखयिषः - उपरिराखयिषा
घञ्
उपरिराखयिषः
उपरिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः