कृदन्तरूपाणि - उप + ग्रन्थ् + णिच्+सन् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजिग्रन्थयिषणम्
अनीयर्
उपजिग्रन्थयिषणीयः - उपजिग्रन्थयिषणीया
ण्वुल्
उपजिग्रन्थयिषकः - उपजिग्रन्थयिषिका
तुमुँन्
उपजिग्रन्थयिषितुम्
तव्य
उपजिग्रन्थयिषितव्यः - उपजिग्रन्थयिषितव्या
तृच्
उपजिग्रन्थयिषिता - उपजिग्रन्थयिषित्री
ल्यप्
उपजिग्रन्थयिष्य
क्तवतुँ
उपजिग्रन्थयिषितवान् - उपजिग्रन्थयिषितवती
क्त
उपजिग्रन्थयिषितः - उपजिग्रन्थयिषिता
शतृँ
उपजिग्रन्थयिषन् - उपजिग्रन्थयिषन्ती
शानच्
उपजिग्रन्थयिषमाणः - उपजिग्रन्थयिषमाणा
यत्
उपजिग्रन्थयिष्यः - उपजिग्रन्थयिष्या
अच्
उपजिग्रन्थयिषः - उपजिग्रन्थयिषा
घञ्
उपजिग्रन्थयिषः
उपजिग्रन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः