कृदन्तरूपाणि - उत् + श्वञ्च् + यङ्लुक् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छाश्वञ्चनम् / उच्शाश्वञ्चनम्
अनीयर्
उच्छाश्वञ्चनीयः / उच्शाश्वञ्चनीयः - उच्छाश्वञ्चनीया / उच्शाश्वञ्चनीया
ण्वुल्
उच्छाश्वञ्चकः / उच्शाश्वञ्चकः - उच्छाश्वञ्चिका / उच्शाश्वञ्चिका
तुमुँन्
उच्छाश्वञ्चितुम् / उच्शाश्वञ्चितुम्
तव्य
उच्छाश्वञ्चितव्यः / उच्शाश्वञ्चितव्यः - उच्छाश्वञ्चितव्या / उच्शाश्वञ्चितव्या
तृच्
उच्छाश्वञ्चिता / उच्शाश्वञ्चिता - उच्छाश्वञ्चित्री / उच्शाश्वञ्चित्री
ल्यप्
उच्छाश्वञ्च्य / उच्शाश्वञ्च्य
क्तवतुँ
उच्छाश्वञ्चितवान् / उच्शाश्वञ्चितवान् - उच्छाश्वञ्चितवती / उच्शाश्वञ्चितवती
क्त
उच्छाश्वञ्चितः / उच्शाश्वञ्चितः - उच्छाश्वञ्चिता / उच्शाश्वञ्चिता
शतृँ
उच्छाश्वञ्चन् / उच्शाश्वञ्चन् - उच्छाश्वञ्चती / उच्शाश्वञ्चती
ण्यत्
उच्छाश्वञ्च्यः / उच्शाश्वञ्च्यः - उच्छाश्वञ्च्या / उच्शाश्वञ्च्या
अच्
उच्छाश्वञ्चः / उच्शाश्वञ्चः - उच्छाश्वञ्चा - उच्शाश्वञ्चा
घञ्
उच्छाश्वञ्चः / उच्शाश्वञ्चः
उच्छाश्वञ्चा / उच्शाश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः