कृदन्तरूपाणि - उत् + वङ्ग् + णिच्+सन् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विवङ्गयिषणम्
अनीयर्
उद्विवङ्गयिषणीयः - उद्विवङ्गयिषणीया
ण्वुल्
उद्विवङ्गयिषकः - उद्विवङ्गयिषिका
तुमुँन्
उद्विवङ्गयिषितुम्
तव्य
उद्विवङ्गयिषितव्यः - उद्विवङ्गयिषितव्या
तृच्
उद्विवङ्गयिषिता - उद्विवङ्गयिषित्री
ल्यप्
उद्विवङ्गयिष्य
क्तवतुँ
उद्विवङ्गयिषितवान् - उद्विवङ्गयिषितवती
क्त
उद्विवङ्गयिषितः - उद्विवङ्गयिषिता
शतृँ
उद्विवङ्गयिषन् - उद्विवङ्गयिषन्ती
शानच्
उद्विवङ्गयिषमाणः - उद्विवङ्गयिषमाणा
यत्
उद्विवङ्गयिष्यः - उद्विवङ्गयिष्या
अच्
उद्विवङ्गयिषः - उद्विवङ्गयिषा
घञ्
उद्विवङ्गयिषः
उद्विवङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः