कृदन्तरूपाणि - उत् + मद् - मदीँ हर्षे हर्षग्लेपनयोः मित् १९२७ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मदनम् / उद्मदनम्
अनीयर्
उन्मदनीयः / उद्मदनीयः - उन्मदनीया / उद्मदनीया
ण्वुल्
उन्मादकः / उद्मादकः - उन्मादिका / उद्मादिका
तुमुँन्
उन्मदितुम् / उद्मदितुम्
तव्य
उन्मदितव्यः / उद्मदितव्यः - उन्मदितव्या / उद्मदितव्या
तृच्
उन्मदिता / उद्मदिता - उन्मदित्री / उद्मदित्री
ल्यप्
उन्मद्य / उद्मद्य
क्तवतुँ
उन्मत्तवान् / उद्मत्तवान् - उन्मत्तवती / उद्मत्तवती
क्त
उन्मत्तः / उद्मत्तः - उन्मत्ता / उद्मत्ता
शतृँ
उन्माद्यन् / उद्माद्यन् - उन्माद्यन्ती / उद्माद्यन्ती
ण्यत्
उन्माद्यः / उद्माद्यः - उन्माद्या / उद्माद्या
अच्
उन्मदः / उद्मदः - उन्मदा - उद्मदा
घञ्
उन्मादः / उद्मादः
क्तिन्
उन्मत्तिः / उद्मत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः