कृदन्तरूपाणि - उत् + नू - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नुवनम् / उद्नुवनम्
अनीयर्
उन्नुवनीयः / उद्नुवनीयः - उन्नुवनीया / उद्नुवनीया
ण्वुल्
उन्नावकः / उद्नावकः - उन्नाविका / उद्नाविका
तुमुँन्
उन्नुवितुम् / उद्नुवितुम्
तव्य
उन्नुवितव्यः / उद्नुवितव्यः - उन्नुवितव्या / उद्नुवितव्या
तृच्
उन्नुविता / उद्नुविता - उन्नुवित्री / उद्नुवित्री
ल्यप्
उन्नूय / उद्नूय
क्तवतुँ
उन्नूतवान् / उद्नूतवान् - उन्नूतवती / उद्नूतवती
क्त
उन्नूतः / उद्नूतः - उन्नूता / उद्नूता
शतृँ
उन्नुवन् / उद्नुवन् - उन्नुवन्ती / उन्नुवती / उद्नुवन्ती / उद्नुवती
यत्
उन्नूयः / उद्नूयः - उन्नूया / उद्नूया
ण्यत्
उन्नाव्यः / उद्नाव्यः - उन्नाव्या / उद्नाव्या
अच्
उन्नुवः / उद्नुवः - उन्नुवा - उद्नुवा
अप्
उन्नुवः / उद्नुवः
क्तिन्
उन्नूतिः / उद्नूतिः


सनादि प्रत्ययाः

उपसर्गाः