कृदन्तरूपाणि - उत् + गर्द् + णिच्+सन् - गर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जिगर्दयिषणम्
अनीयर्
उज्जिगर्दयिषणीयः - उज्जिगर्दयिषणीया
ण्वुल्
उज्जिगर्दयिषकः - उज्जिगर्दयिषिका
तुमुँन्
उज्जिगर्दयिषितुम्
तव्य
उज्जिगर्दयिषितव्यः - उज्जिगर्दयिषितव्या
तृच्
उज्जिगर्दयिषिता - उज्जिगर्दयिषित्री
ल्यप्
उज्जिगर्दयिष्य
क्तवतुँ
उज्जिगर्दयिषितवान् - उज्जिगर्दयिषितवती
क्त
उज्जिगर्दयिषितः - उज्जिगर्दयिषिता
शतृँ
उज्जिगर्दयिषन् - उज्जिगर्दयिषन्ती
शानच्
उज्जिगर्दयिषमाणः - उज्जिगर्दयिषमाणा
यत्
उज्जिगर्दयिष्यः - उज्जिगर्दयिष्या
अच्
उज्जिगर्दयिषः - उज्जिगर्दयिषा
घञ्
उज्जिगर्दयिषः
उज्जिगर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः