कृदन्तरूपाणि - उत् + कर्द् + णिच्+सन् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चिकर्दयिषणम्
अनीयर्
उच्चिकर्दयिषणीयः - उच्चिकर्दयिषणीया
ण्वुल्
उच्चिकर्दयिषकः - उच्चिकर्दयिषिका
तुमुँन्
उच्चिकर्दयिषितुम्
तव्य
उच्चिकर्दयिषितव्यः - उच्चिकर्दयिषितव्या
तृच्
उच्चिकर्दयिषिता - उच्चिकर्दयिषित्री
ल्यप्
उच्चिकर्दयिष्य
क्तवतुँ
उच्चिकर्दयिषितवान् - उच्चिकर्दयिषितवती
क्त
उच्चिकर्दयिषितः - उच्चिकर्दयिषिता
शतृँ
उच्चिकर्दयिषन् - उच्चिकर्दयिषन्ती
शानच्
उच्चिकर्दयिषमाणः - उच्चिकर्दयिषमाणा
यत्
उच्चिकर्दयिष्यः - उच्चिकर्दयिष्या
अच्
उच्चिकर्दयिषः - उच्चिकर्दयिषा
घञ्
उच्चिकर्दयिषः
उच्चिकर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः