कृदन्तरूपाणि - उत् + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदक्षणम्
अनीयर्
उदक्षणीयः - उदक्षणीया
ण्वुल्
उदक्षकः - उदक्षिका
तुमुँन्
उदक्षितुम् / उदष्टुम्
तव्य
उदक्षितव्यः / उदष्टव्यः - उदक्षितव्या / उदष्टव्या
तृच्
उदक्षिता / उदष्टा - उदक्षित्री / उदष्ट्री
ल्यप्
उदक्ष्य
क्तवतुँ
उदष्टवान् - उदष्टवती
क्त
उदष्टः - उदष्टा
शतृँ
उदक्ष्णुवन् / उदक्षन् - उदक्ष्णुवती / उदक्षन्ती
ण्यत्
उदक्ष्यः - उदक्ष्या
अच्
उदक्षः - उदक्षा
घञ्
उदक्षः
क्तिन्
उदष्टिः


सनादि प्रत्ययाः

उपसर्गाः