कृदन्तरूपाणि - आङ् + रङ्ग् + णिच्+सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आरिरङ्गयिषणम्
अनीयर्
आरिरङ्गयिषणीयः - आरिरङ्गयिषणीया
ण्वुल्
आरिरङ्गयिषकः - आरिरङ्गयिषिका
तुमुँन्
आरिरङ्गयिषितुम्
तव्य
आरिरङ्गयिषितव्यः - आरिरङ्गयिषितव्या
तृच्
आरिरङ्गयिषिता - आरिरङ्गयिषित्री
ल्यप्
आरिरङ्गयिष्य
क्तवतुँ
आरिरङ्गयिषितवान् - आरिरङ्गयिषितवती
क्त
आरिरङ्गयिषितः - आरिरङ्गयिषिता
शतृँ
आरिरङ्गयिषन् - आरिरङ्गयिषन्ती
शानच्
आरिरङ्गयिषमाणः - आरिरङ्गयिषमाणा
यत्
आरिरङ्गयिष्यः - आरिरङ्गयिष्या
अच्
आरिरङ्गयिषः - आरिरङ्गयिषा
घञ्
आरिरङ्गयिषः
आरिरङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः