कृदन्तरूपाणि - आङ् + तङ्ग् + णिच्+सन् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतितङ्गयिषणम्
अनीयर्
आतितङ्गयिषणीयः - आतितङ्गयिषणीया
ण्वुल्
आतितङ्गयिषकः - आतितङ्गयिषिका
तुमुँन्
आतितङ्गयिषितुम्
तव्य
आतितङ्गयिषितव्यः - आतितङ्गयिषितव्या
तृच्
आतितङ्गयिषिता - आतितङ्गयिषित्री
ल्यप्
आतितङ्गयिष्य
क्तवतुँ
आतितङ्गयिषितवान् - आतितङ्गयिषितवती
क्त
आतितङ्गयिषितः - आतितङ्गयिषिता
शतृँ
आतितङ्गयिषन् - आतितङ्गयिषन्ती
शानच्
आतितङ्गयिषमाणः - आतितङ्गयिषमाणा
यत्
आतितङ्गयिष्यः - आतितङ्गयिष्या
अच्
आतितङ्गयिषः - आतितङ्गयिषा
घञ्
आतितङ्गयिषः
आतितङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः