कृदन्तरूपाणि - आङ् + ऊर्द् + णिच्+सन् - उर्दँ माने क्रीडायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ओर्दिदयिषणम्
अनीयर्
ओर्दिदयिषणीयः - ओर्दिदयिषणीया
ण्वुल्
ओर्दिदयिषकः - ओर्दिदयिषिका
तुमुँन्
ओर्दिदयिषितुम्
तव्य
ओर्दिदयिषितव्यः - ओर्दिदयिषितव्या
तृच्
ओर्दिदयिषिता - ओर्दिदयिषित्री
ल्यप्
ओर्दिदयिष्य
क्तवतुँ
ओर्दिदयिषितवान् - ओर्दिदयिषितवती
क्त
ओर्दिदयिषितः - ओर्दिदयिषिता
शतृँ
ओर्दिदयिषन् - ओर्दिदयिषन्ती
शानच्
ओर्दिदयिषमाणः - ओर्दिदयिषमाणा
यत्
ओर्दिदयिष्यः - ओर्दिदयिष्या
अच्
ओर्दिदयिषः - ओर्दिदयिषा
घञ्
ओर्दिदयिषः
ओर्दिदयिषा


सनादि प्रत्ययाः

उपसर्गाः