कृदन्तरूपाणि - अव + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्लङ्गनम्
अनीयर्
अवश्लङ्गनीयः - अवश्लङ्गनीया
ण्वुल्
अवश्लङ्गकः - अवश्लङ्गिका
तुमुँन्
अवश्लङ्गितुम्
तव्य
अवश्लङ्गितव्यः - अवश्लङ्गितव्या
तृच्
अवश्लङ्गिता - अवश्लङ्गित्री
ल्यप्
अवश्लङ्ग्य
क्तवतुँ
अवश्लङ्गितवान् - अवश्लङ्गितवती
क्त
अवश्लङ्गितः - अवश्लङ्गिता
शतृँ
अवश्लङ्गन् - अवश्लङ्गन्ती
ण्यत्
अवश्लङ्ग्यः - अवश्लङ्ग्या
अच्
अवश्लङ्गः - अवश्लङ्गा
घञ्
अवश्लङ्गः
अवश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः