कृदन्तरूपाणि - अव + मङ्क् + णिच्+सन् - मकिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमिमङ्कयिषणम्
अनीयर्
अवमिमङ्कयिषणीयः - अवमिमङ्कयिषणीया
ण्वुल्
अवमिमङ्कयिषकः - अवमिमङ्कयिषिका
तुमुँन्
अवमिमङ्कयिषितुम्
तव्य
अवमिमङ्कयिषितव्यः - अवमिमङ्कयिषितव्या
तृच्
अवमिमङ्कयिषिता - अवमिमङ्कयिषित्री
ल्यप्
अवमिमङ्कयिष्य
क्तवतुँ
अवमिमङ्कयिषितवान् - अवमिमङ्कयिषितवती
क्त
अवमिमङ्कयिषितः - अवमिमङ्कयिषिता
शतृँ
अवमिमङ्कयिषन् - अवमिमङ्कयिषन्ती
शानच्
अवमिमङ्कयिषमाणः - अवमिमङ्कयिषमाणा
यत्
अवमिमङ्कयिष्यः - अवमिमङ्कयिष्या
अच्
अवमिमङ्कयिषः - अवमिमङ्कयिषा
घञ्
अवमिमङ्कयिषः
अवमिमङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः