कृदन्तरूपाणि - अव + कङ्क् + यङ् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचाकङ्कनम्
अनीयर्
अवचाकङ्कनीयः - अवचाकङ्कनीया
ण्वुल्
अवचाकङ्ककः - अवचाकङ्किका
तुमुँन्
अवचाकङ्कितुम्
तव्य
अवचाकङ्कितव्यः - अवचाकङ्कितव्या
तृच्
अवचाकङ्किता - अवचाकङ्कित्री
ल्यप्
अवचाकङ्क्य
क्तवतुँ
अवचाकङ्कितवान् - अवचाकङ्कितवती
क्त
अवचाकङ्कितः - अवचाकङ्किता
शानच्
अवचाकङ्क्यमानः - अवचाकङ्क्यमाना
यत्
अवचाकङ्क्यः - अवचाकङ्क्या
घञ्
अवचाकङ्कः
अवचाकङ्का


सनादि प्रत्ययाः

उपसर्गाः