कृदन्तरूपाणि - अव् + क्त - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अवित (पुं)
अवितः
अविता (स्त्री)
अविता
अवित (नपुं)
अवितम्