कृदन्तरूपाणि - अभि + मुद् - मुदँ हर्षे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमोदनम्
अनीयर्
अभिमोदनीयः - अभिमोदनीया
ण्वुल्
अभिमोदकः - अभिमोदिका
तुमुँन्
अभिमोदितुम्
तव्य
अभिमोदितव्यः - अभिमोदितव्या
तृच्
अभिमोदिता - अभिमोदित्री
ल्यप्
अभिमुद्य
क्तवतुँ
अभिमोदितवान् / अभिमुदितवान् - अभिमोदितवती / अभिमुदितवती
क्त
अभिमोदितः / अभिमुदितः - अभिमोदिता / अभिमुदिता
शानच्
अभिमोदमानः - अभिमोदमाना
ण्यत्
अभिमोद्यः - अभिमोद्या
घञ्
अभिमोदः
अभिमुदः - अभिमुदा
क्तिन्
अभिमुत्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः