कृदन्तरूपाणि - अभि + गा - गा स्तुतौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगानम्
अनीयर्
अभिगानीयः - अभिगानीया
ण्वुल्
अभिगायकः - अभिगायिका
तुमुँन्
अभिगातुम्
तव्य
अभिगातव्यः - अभिगातव्या
तृच्
अभिगाता - अभिगात्री
ल्यप्
अभिगाय
क्तवतुँ
अभिगीतवान् - अभिगीतवती
क्त
अभिगीतः - अभिगीता
शतृँ
अभिजिगत् / अभिजिगद् - अभिजिगती
यत्
अभिगेयः - अभिगेया
घञ्
अभिगायः
अभिगः - अभिगा
क्तिन्
अभिगीतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः